वांछित मन्त्र चुनें

पव॑स्व सोम द्यु॒म्नी सु॑धा॒रो म॒हामवी॑ना॒मनु॑ पू॒र्व्यः ॥

अंग्रेज़ी लिप्यंतरण

pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ ||

पद पाठ

पव॑स्व । सो॒म॒ । द्यु॒म्नी । सु॒ऽधा॒रः । म॒हाम् । अवी॑नाम् । अनु॑ । पू॒र्व्यः ॥ ९.१०९.७

ऋग्वेद » मण्डल:9» सूक्त:109» मन्त्र:7 | अष्टक:7» अध्याय:5» वर्ग:20» मन्त्र:7 | मण्डल:9» अनुवाक:7» मन्त्र:7


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे सोमगुणसम्पन्न तथा सर्वोत्पादक परमात्मन् ! आप (द्युम्नी) यशःस्वरूप (सुधारः) अमृतस्वरूप, तथा (महाम्, अवीनाम्) बड़े-बड़े रक्षकों में (अनु, पूर्व्यः) सबसे मुख्य रक्षक होने से आप (पवस्व) हमको पवित्र करें ॥७॥
भावार्थभाषाः - सर्वोपरि परमात्मा, जिसका यश महान्=सबसे बड़ा है, वही हमारा रक्षक और वही एकमात्र उपास्य देव है ॥७॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (द्युम्नी) यशःस्वरूपो भवान् (सुधारः) अमृतधारारूपः (महाम्, अवीनाम्) महतां रक्षकानां मध्ये (अनु, पूर्व्यः) मुख्योऽस्ति, इत्थम्भूतो भवान् (पवस्व) मां पुनातु  ॥७॥